अथ देव्या: कवचम्〰️〰️?〰️?〰️〰️अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:, चामुण्डा देवता, अङ्गन्यासोक्त मातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोग:। नमश्चण्डिकायै॥ मार्कण्डेय उवाच यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।…
View More देवी कवच चंडी कवच हिंदी अर्थ सहित Goddess Devi Kavach Chandi Kavach with Hindi meaning